B 332-38 Praśnasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/38
Title: Praśnasaṅgraha
Dimensions: 26.5 x 11 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/292
Remarks:
Reel No. B 332-38 Inventory No. 54529
Title Praśnasaṃgraha
Remarks alternative title is Praśnapradīpa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.0 cm
Folios 10
Lines per Folio 8
Foliation figure in upper left-hand margin and lower right-hand margin on the verso under the marginal title: prasa. and guruḥ
Place of Deposit NAK
Accession No. 3/292
Manuscript Features
Excerpts
Beginning
śrīgurugaṇeśāya namaḥ ||
śrīgaṇeśaṃ namaskṛtya śrīgurun girijāpatiṃ ||
daivajñānāṃ hitārthāya kriyate praśnasaṃgrahaḥ || 1 ||
(2) sabhāpraśno (!) na vaktavyaḥ kuṭilānāṃ tathā niśi ||
nāparāhṇe aviśvastāṃs tvaritān na vadet kadā || 2 ||
phalapuṣpa(3)yuto yo hi daivajñaṃ paripṛchati (!) ||
tasyaiva kathayet praśnaṃ satyo bhavati nānyathā || 3 ||
ādau ciṃtāparijñānaṃ (4) kṛtvā praśnaṃ vicārayat (!) ||
vyomadṛṣṭir bhavej jīvo mūlaṃ bhūmyāvalokane || 4 || (fol. 1r1–4)
End
triṃśatā bhāgo deyaḥ labdhaṃ0 śeṣe dināni20 oaṃcadaśabhaktāni labdhaṃ1 pakṣasaṃjñaṃ4 śeṣe divasā5 evaṃ triṃ(3)śal labdhaṃ mūle triṃśad bhājye yojyaṃ50 saptaśeṣe vārasaṃjñaṃ śuklapakṣe gurutaḥ kṛṣṇapakṣe
śukrataḥ syād iti labdhaṃ7|4 (4) saptabhājyamūle yojyaṃ64111 ṣaṣṭhibhaktaḥ (!) śeṣe 11 ghaṭyādikaṃ syur iti spaṣṭārthaṃ || praśnapradīpa (!) (fol. 10v2–4)
Colophon
|| iti praśnasaṃgrahaḥ samāptaḥ || (fol. 10v4)
Microfilm Details
Reel No. B 332/38
Date of Filming 01-08-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 27-01-2006
Bibliography