B 332-38 Praśnasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/38
Title: Praśnasaṅgraha
Dimensions: 26.5 x 11 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/292
Remarks:


Reel No. B 332-38 Inventory No. 54529

Title Praśnasaṃgraha

Remarks alternative title is Praśnapradīpa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Folios 10

Lines per Folio 8

Foliation figure in upper left-hand margin and lower right-hand margin on the verso under the marginal title: prasa. and guruḥ

Place of Deposit NAK

Accession No. 3/292

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||

śrīgaṇeśaṃ namaskṛtya śrīgurun girijāpatiṃ ||

daivajñānāṃ hitārthāya kriyate praśnasaṃgrahaḥ || 1 ||

(2) sabhāpraśno (!) na vaktavyaḥ kuṭilānāṃ tathā niśi ||

nāparāhṇe aviśvastāṃs tvaritān na vadet kadā || 2 ||

phalapuṣpa(3)yuto yo hi daivajñaṃ paripṛchati (!) ||

tasyaiva kathayet praśnaṃ satyo bhavati nānyathā || 3 ||

ādau ciṃtāparijñānaṃ (4) kṛtvā praśnaṃ vicārayat (!) ||

vyomadṛṣṭir bhavej jīvo mūlaṃ bhūmyāvalokane || 4 || (fol. 1r1–4)

End

triṃśatā bhāgo deyaḥ labdhaṃ0 śeṣe dināni20 oaṃcadaśabhaktāni labdhaṃ1 pakṣasaṃjñaṃ4 śeṣe divasā5 evaṃ triṃ(3)śal labdhaṃ mūle triṃśad bhājye yojyaṃ50 saptaśeṣe vārasaṃjñaṃ śuklapakṣe gurutaḥ kṛṣṇapakṣe

śukrataḥ syād iti labdhaṃ7|4 (4) saptabhājyamūle yojyaṃ64111 ṣaṣṭhibhaktaḥ (!) śeṣe 11 ghaṭyādikaṃ syur iti spaṣṭārthaṃ ||  praśnapradīpa (!) (fol. 10v2–4)

Colophon

|| iti praśnasaṃgrahaḥ samāptaḥ || (fol. 10v4)

Microfilm Details

Reel No. B 332/38

Date of Filming 01-08-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-01-2006

Bibliography